Declension table of varāhamihira

Deva

MasculineSingularDualPlural
Nominativevarāhamihiraḥ varāhamihirau varāhamihirāḥ
Vocativevarāhamihira varāhamihirau varāhamihirāḥ
Accusativevarāhamihiram varāhamihirau varāhamihirān
Instrumentalvarāhamihireṇa varāhamihirābhyām varāhamihiraiḥ varāhamihirebhiḥ
Dativevarāhamihirāya varāhamihirābhyām varāhamihirebhyaḥ
Ablativevarāhamihirāt varāhamihirābhyām varāhamihirebhyaḥ
Genitivevarāhamihirasya varāhamihirayoḥ varāhamihirāṇām
Locativevarāhamihire varāhamihirayoḥ varāhamihireṣu

Compound varāhamihira -

Adverb -varāhamihiram -varāhamihirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria