Declension table of ?varāhamāhātmya

Deva

NeuterSingularDualPlural
Nominativevarāhamāhātmyam varāhamāhātmye varāhamāhātmyāni
Vocativevarāhamāhātmya varāhamāhātmye varāhamāhātmyāni
Accusativevarāhamāhātmyam varāhamāhātmye varāhamāhātmyāni
Instrumentalvarāhamāhātmyena varāhamāhātmyābhyām varāhamāhātmyaiḥ
Dativevarāhamāhātmyāya varāhamāhātmyābhyām varāhamāhātmyebhyaḥ
Ablativevarāhamāhātmyāt varāhamāhātmyābhyām varāhamāhātmyebhyaḥ
Genitivevarāhamāhātmyasya varāhamāhātmyayoḥ varāhamāhātmyānām
Locativevarāhamāhātmye varāhamāhātmyayoḥ varāhamāhātmyeṣu

Compound varāhamāhātmya -

Adverb -varāhamāhātmyam -varāhamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria