Declension table of ?varāhakavaca

Deva

NeuterSingularDualPlural
Nominativevarāhakavacam varāhakavace varāhakavacāni
Vocativevarāhakavaca varāhakavace varāhakavacāni
Accusativevarāhakavacam varāhakavace varāhakavacāni
Instrumentalvarāhakavacena varāhakavacābhyām varāhakavacaiḥ
Dativevarāhakavacāya varāhakavacābhyām varāhakavacebhyaḥ
Ablativevarāhakavacāt varāhakavacābhyām varāhakavacebhyaḥ
Genitivevarāhakavacasya varāhakavacayoḥ varāhakavacānām
Locativevarāhakavace varāhakavacayoḥ varāhakavaceṣu

Compound varāhakavaca -

Adverb -varāhakavacam -varāhakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria