Declension table of ?varāhakarṇikā

Deva

FeminineSingularDualPlural
Nominativevarāhakarṇikā varāhakarṇike varāhakarṇikāḥ
Vocativevarāhakarṇike varāhakarṇike varāhakarṇikāḥ
Accusativevarāhakarṇikām varāhakarṇike varāhakarṇikāḥ
Instrumentalvarāhakarṇikayā varāhakarṇikābhyām varāhakarṇikābhiḥ
Dativevarāhakarṇikāyai varāhakarṇikābhyām varāhakarṇikābhyaḥ
Ablativevarāhakarṇikāyāḥ varāhakarṇikābhyām varāhakarṇikābhyaḥ
Genitivevarāhakarṇikāyāḥ varāhakarṇikayoḥ varāhakarṇikānām
Locativevarāhakarṇikāyām varāhakarṇikayoḥ varāhakarṇikāsu

Adverb -varāhakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria