Declension table of varāhakarṇa

Deva

MasculineSingularDualPlural
Nominativevarāhakarṇaḥ varāhakarṇau varāhakarṇāḥ
Vocativevarāhakarṇa varāhakarṇau varāhakarṇāḥ
Accusativevarāhakarṇam varāhakarṇau varāhakarṇān
Instrumentalvarāhakarṇena varāhakarṇābhyām varāhakarṇaiḥ varāhakarṇebhiḥ
Dativevarāhakarṇāya varāhakarṇābhyām varāhakarṇebhyaḥ
Ablativevarāhakarṇāt varāhakarṇābhyām varāhakarṇebhyaḥ
Genitivevarāhakarṇasya varāhakarṇayoḥ varāhakarṇānām
Locativevarāhakarṇe varāhakarṇayoḥ varāhakarṇeṣu

Compound varāhakarṇa -

Adverb -varāhakarṇam -varāhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria