Declension table of ?varāhakāntā

Deva

FeminineSingularDualPlural
Nominativevarāhakāntā varāhakānte varāhakāntāḥ
Vocativevarāhakānte varāhakānte varāhakāntāḥ
Accusativevarāhakāntām varāhakānte varāhakāntāḥ
Instrumentalvarāhakāntayā varāhakāntābhyām varāhakāntābhiḥ
Dativevarāhakāntāyai varāhakāntābhyām varāhakāntābhyaḥ
Ablativevarāhakāntāyāḥ varāhakāntābhyām varāhakāntābhyaḥ
Genitivevarāhakāntāyāḥ varāhakāntayoḥ varāhakāntānām
Locativevarāhakāntāyām varāhakāntayoḥ varāhakāntāsu

Adverb -varāhakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria