Declension table of ?varāhaka

Deva

MasculineSingularDualPlural
Nominativevarāhakaḥ varāhakau varāhakāḥ
Vocativevarāhaka varāhakau varāhakāḥ
Accusativevarāhakam varāhakau varāhakān
Instrumentalvarāhakeṇa varāhakābhyām varāhakaiḥ varāhakebhiḥ
Dativevarāhakāya varāhakābhyām varāhakebhyaḥ
Ablativevarāhakāt varāhakābhyām varāhakebhyaḥ
Genitivevarāhakasya varāhakayoḥ varāhakāṇām
Locativevarāhake varāhakayoḥ varāhakeṣu

Compound varāhaka -

Adverb -varāhakam -varāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria