Declension table of ?varāhadvādaśī

Deva

FeminineSingularDualPlural
Nominativevarāhadvādaśī varāhadvādaśyau varāhadvādaśyaḥ
Vocativevarāhadvādaśi varāhadvādaśyau varāhadvādaśyaḥ
Accusativevarāhadvādaśīm varāhadvādaśyau varāhadvādaśīḥ
Instrumentalvarāhadvādaśyā varāhadvādaśībhyām varāhadvādaśībhiḥ
Dativevarāhadvādaśyai varāhadvādaśībhyām varāhadvādaśībhyaḥ
Ablativevarāhadvādaśyāḥ varāhadvādaśībhyām varāhadvādaśībhyaḥ
Genitivevarāhadvādaśyāḥ varāhadvādaśyoḥ varāhadvādaśīnām
Locativevarāhadvādaśyām varāhadvādaśyoḥ varāhadvādaśīṣu

Compound varāhadvādaśi - varāhadvādaśī -

Adverb -varāhadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria