Declension table of ?varāhadevasvāmin

Deva

MasculineSingularDualPlural
Nominativevarāhadevasvāmī varāhadevasvāminau varāhadevasvāminaḥ
Vocativevarāhadevasvāmin varāhadevasvāminau varāhadevasvāminaḥ
Accusativevarāhadevasvāminam varāhadevasvāminau varāhadevasvāminaḥ
Instrumentalvarāhadevasvāminā varāhadevasvāmibhyām varāhadevasvāmibhiḥ
Dativevarāhadevasvāmine varāhadevasvāmibhyām varāhadevasvāmibhyaḥ
Ablativevarāhadevasvāminaḥ varāhadevasvāmibhyām varāhadevasvāmibhyaḥ
Genitivevarāhadevasvāminaḥ varāhadevasvāminoḥ varāhadevasvāminām
Locativevarāhadevasvāmini varāhadevasvāminoḥ varāhadevasvāmiṣu

Compound varāhadevasvāmi -

Adverb -varāhadevasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria