Declension table of ?varāhadeva

Deva

MasculineSingularDualPlural
Nominativevarāhadevaḥ varāhadevau varāhadevāḥ
Vocativevarāhadeva varāhadevau varāhadevāḥ
Accusativevarāhadevam varāhadevau varāhadevān
Instrumentalvarāhadevena varāhadevābhyām varāhadevaiḥ varāhadevebhiḥ
Dativevarāhadevāya varāhadevābhyām varāhadevebhyaḥ
Ablativevarāhadevāt varāhadevābhyām varāhadevebhyaḥ
Genitivevarāhadevasya varāhadevayoḥ varāhadevānām
Locativevarāhadeve varāhadevayoḥ varāhadeveṣu

Compound varāhadeva -

Adverb -varāhadevam -varāhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria