Declension table of ?varāhadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | varāhadevaḥ | varāhadevau | varāhadevāḥ |
Vocative | varāhadeva | varāhadevau | varāhadevāḥ |
Accusative | varāhadevam | varāhadevau | varāhadevān |
Instrumental | varāhadevena | varāhadevābhyām | varāhadevaiḥ |
Dative | varāhadevāya | varāhadevābhyām | varāhadevebhyaḥ |
Ablative | varāhadevāt | varāhadevābhyām | varāhadevebhyaḥ |
Genitive | varāhadevasya | varāhadevayoḥ | varāhadevānām |
Locative | varāhadeve | varāhadevayoḥ | varāhadeveṣu |