Declension table of ?varāhadatta

Deva

MasculineSingularDualPlural
Nominativevarāhadattaḥ varāhadattau varāhadattāḥ
Vocativevarāhadatta varāhadattau varāhadattāḥ
Accusativevarāhadattam varāhadattau varāhadattān
Instrumentalvarāhadattena varāhadattābhyām varāhadattaiḥ varāhadattebhiḥ
Dativevarāhadattāya varāhadattābhyām varāhadattebhyaḥ
Ablativevarāhadattāt varāhadattābhyām varāhadattebhyaḥ
Genitivevarāhadattasya varāhadattayoḥ varāhadattānām
Locativevarāhadatte varāhadattayoḥ varāhadatteṣu

Compound varāhadatta -

Adverb -varāhadattam -varāhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria