Declension table of ?varāhadantā

Deva

FeminineSingularDualPlural
Nominativevarāhadantā varāhadante varāhadantāḥ
Vocativevarāhadante varāhadante varāhadantāḥ
Accusativevarāhadantām varāhadante varāhadantāḥ
Instrumentalvarāhadantayā varāhadantābhyām varāhadantābhiḥ
Dativevarāhadantāyai varāhadantābhyām varāhadantābhyaḥ
Ablativevarāhadantāyāḥ varāhadantābhyām varāhadantābhyaḥ
Genitivevarāhadantāyāḥ varāhadantayoḥ varāhadantānām
Locativevarāhadantāyām varāhadantayoḥ varāhadantāsu

Adverb -varāhadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria