Declension table of ?varāhadanta

Deva

MasculineSingularDualPlural
Nominativevarāhadantaḥ varāhadantau varāhadantāḥ
Vocativevarāhadanta varāhadantau varāhadantāḥ
Accusativevarāhadantam varāhadantau varāhadantān
Instrumentalvarāhadantena varāhadantābhyām varāhadantaiḥ varāhadantebhiḥ
Dativevarāhadantāya varāhadantābhyām varāhadantebhyaḥ
Ablativevarāhadantāt varāhadantābhyām varāhadantebhyaḥ
Genitivevarāhadantasya varāhadantayoḥ varāhadantānām
Locativevarāhadante varāhadantayoḥ varāhadanteṣu

Compound varāhadanta -

Adverb -varāhadantam -varāhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria