Declension table of ?varāhadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativevarāhadaṃṣṭraḥ varāhadaṃṣṭrau varāhadaṃṣṭrāḥ
Vocativevarāhadaṃṣṭra varāhadaṃṣṭrau varāhadaṃṣṭrāḥ
Accusativevarāhadaṃṣṭram varāhadaṃṣṭrau varāhadaṃṣṭrān
Instrumentalvarāhadaṃṣṭreṇa varāhadaṃṣṭrābhyām varāhadaṃṣṭraiḥ varāhadaṃṣṭrebhiḥ
Dativevarāhadaṃṣṭrāya varāhadaṃṣṭrābhyām varāhadaṃṣṭrebhyaḥ
Ablativevarāhadaṃṣṭrāt varāhadaṃṣṭrābhyām varāhadaṃṣṭrebhyaḥ
Genitivevarāhadaṃṣṭrasya varāhadaṃṣṭrayoḥ varāhadaṃṣṭrāṇām
Locativevarāhadaṃṣṭre varāhadaṃṣṭrayoḥ varāhadaṃṣṭreṣu

Compound varāhadaṃṣṭra -

Adverb -varāhadaṃṣṭram -varāhadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria