Declension table of ?varāhāśva

Deva

MasculineSingularDualPlural
Nominativevarāhāśvaḥ varāhāśvau varāhāśvāḥ
Vocativevarāhāśva varāhāśvau varāhāśvāḥ
Accusativevarāhāśvam varāhāśvau varāhāśvān
Instrumentalvarāhāśvena varāhāśvābhyām varāhāśvaiḥ varāhāśvebhiḥ
Dativevarāhāśvāya varāhāśvābhyām varāhāśvebhyaḥ
Ablativevarāhāśvāt varāhāśvābhyām varāhāśvebhyaḥ
Genitivevarāhāśvasya varāhāśvayoḥ varāhāśvānām
Locativevarāhāśve varāhāśvayoḥ varāhāśveṣu

Compound varāhāśva -

Adverb -varāhāśvam -varāhāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria