Declension table of ?varāhāvatāra

Deva

MasculineSingularDualPlural
Nominativevarāhāvatāraḥ varāhāvatārau varāhāvatārāḥ
Vocativevarāhāvatāra varāhāvatārau varāhāvatārāḥ
Accusativevarāhāvatāram varāhāvatārau varāhāvatārān
Instrumentalvarāhāvatāreṇa varāhāvatārābhyām varāhāvatāraiḥ varāhāvatārebhiḥ
Dativevarāhāvatārāya varāhāvatārābhyām varāhāvatārebhyaḥ
Ablativevarāhāvatārāt varāhāvatārābhyām varāhāvatārebhyaḥ
Genitivevarāhāvatārasya varāhāvatārayoḥ varāhāvatārāṇām
Locativevarāhāvatāre varāhāvatārayoḥ varāhāvatāreṣu

Compound varāhāvatāra -

Adverb -varāhāvatāram -varāhāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria