Declension table of ?varāṅgin

Deva

MasculineSingularDualPlural
Nominativevarāṅgī varāṅgiṇau varāṅgiṇaḥ
Vocativevarāṅgin varāṅgiṇau varāṅgiṇaḥ
Accusativevarāṅgiṇam varāṅgiṇau varāṅgiṇaḥ
Instrumentalvarāṅgiṇā varāṅgibhyām varāṅgibhiḥ
Dativevarāṅgiṇe varāṅgibhyām varāṅgibhyaḥ
Ablativevarāṅgiṇaḥ varāṅgibhyām varāṅgibhyaḥ
Genitivevarāṅgiṇaḥ varāṅgiṇoḥ varāṅgiṇām
Locativevarāṅgiṇi varāṅgiṇoḥ varāṅgiṣu

Compound varāṅgi -

Adverb -varāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria