Declension table of ?varāṅgī

Deva

FeminineSingularDualPlural
Nominativevarāṅgī varāṅgyau varāṅgyaḥ
Vocativevarāṅgi varāṅgyau varāṅgyaḥ
Accusativevarāṅgīm varāṅgyau varāṅgīḥ
Instrumentalvarāṅgyā varāṅgībhyām varāṅgībhiḥ
Dativevarāṅgyai varāṅgībhyām varāṅgībhyaḥ
Ablativevarāṅgyāḥ varāṅgībhyām varāṅgībhyaḥ
Genitivevarāṅgyāḥ varāṅgyoḥ varāṅgīṇām
Locativevarāṅgyām varāṅgyoḥ varāṅgīṣu

Compound varāṅgi - varāṅgī -

Adverb -varāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria