Declension table of ?varāṅgarūpopeta

Deva

NeuterSingularDualPlural
Nominativevarāṅgarūpopetam varāṅgarūpopete varāṅgarūpopetāni
Vocativevarāṅgarūpopeta varāṅgarūpopete varāṅgarūpopetāni
Accusativevarāṅgarūpopetam varāṅgarūpopete varāṅgarūpopetāni
Instrumentalvarāṅgarūpopetena varāṅgarūpopetābhyām varāṅgarūpopetaiḥ
Dativevarāṅgarūpopetāya varāṅgarūpopetābhyām varāṅgarūpopetebhyaḥ
Ablativevarāṅgarūpopetāt varāṅgarūpopetābhyām varāṅgarūpopetebhyaḥ
Genitivevarāṅgarūpopetasya varāṅgarūpopetayoḥ varāṅgarūpopetānām
Locativevarāṅgarūpopete varāṅgarūpopetayoḥ varāṅgarūpopeteṣu

Compound varāṅgarūpopeta -

Adverb -varāṅgarūpopetam -varāṅgarūpopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria