Declension table of varāṅganā

Deva

FeminineSingularDualPlural
Nominativevarāṅganā varāṅgane varāṅganāḥ
Vocativevarāṅgane varāṅgane varāṅganāḥ
Accusativevarāṅganām varāṅgane varāṅganāḥ
Instrumentalvarāṅganayā varāṅganābhyām varāṅganābhiḥ
Dativevarāṅganāyai varāṅganābhyām varāṅganābhyaḥ
Ablativevarāṅganāyāḥ varāṅganābhyām varāṅganābhyaḥ
Genitivevarāṅganāyāḥ varāṅganayoḥ varāṅganānām
Locativevarāṅganāyām varāṅganayoḥ varāṅganāsu

Adverb -varāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria