Declension table of ?varāṅgaka

Deva

NeuterSingularDualPlural
Nominativevarāṅgakam varāṅgake varāṅgakāṇi
Vocativevarāṅgaka varāṅgake varāṅgakāṇi
Accusativevarāṅgakam varāṅgake varāṅgakāṇi
Instrumentalvarāṅgakeṇa varāṅgakābhyām varāṅgakaiḥ
Dativevarāṅgakāya varāṅgakābhyām varāṅgakebhyaḥ
Ablativevarāṅgakāt varāṅgakābhyām varāṅgakebhyaḥ
Genitivevarāṅgakasya varāṅgakayoḥ varāṅgakāṇām
Locativevarāṅgake varāṅgakayoḥ varāṅgakeṣu

Compound varāṅgaka -

Adverb -varāṅgakam -varāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria