Declension table of ?varāṭī

Deva

FeminineSingularDualPlural
Nominativevarāṭī varāṭyau varāṭyaḥ
Vocativevarāṭi varāṭyau varāṭyaḥ
Accusativevarāṭīm varāṭyau varāṭīḥ
Instrumentalvarāṭyā varāṭībhyām varāṭībhiḥ
Dativevarāṭyai varāṭībhyām varāṭībhyaḥ
Ablativevarāṭyāḥ varāṭībhyām varāṭībhyaḥ
Genitivevarāṭyāḥ varāṭyoḥ varāṭīnām
Locativevarāṭyām varāṭyoḥ varāṭīṣu

Compound varāṭi - varāṭī -

Adverb -varāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria