Declension table of ?varāṭaka

Deva

NeuterSingularDualPlural
Nominativevarāṭakam varāṭake varāṭakāni
Vocativevarāṭaka varāṭake varāṭakāni
Accusativevarāṭakam varāṭake varāṭakāni
Instrumentalvarāṭakena varāṭakābhyām varāṭakaiḥ
Dativevarāṭakāya varāṭakābhyām varāṭakebhyaḥ
Ablativevarāṭakāt varāṭakābhyām varāṭakebhyaḥ
Genitivevarāṭakasya varāṭakayoḥ varāṭakānām
Locativevarāṭake varāṭakayoḥ varāṭakeṣu

Compound varāṭaka -

Adverb -varāṭakam -varāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria