Declension table of ?varāṭaka

Deva

MasculineSingularDualPlural
Nominativevarāṭakaḥ varāṭakau varāṭakāḥ
Vocativevarāṭaka varāṭakau varāṭakāḥ
Accusativevarāṭakam varāṭakau varāṭakān
Instrumentalvarāṭakena varāṭakābhyām varāṭakaiḥ
Dativevarāṭakāya varāṭakābhyām varāṭakebhyaḥ
Ablativevarāṭakāt varāṭakābhyām varāṭakebhyaḥ
Genitivevarāṭakasya varāṭakayoḥ varāṭakānām
Locativevarāṭake varāṭakayoḥ varāṭakeṣu

Compound varāṭaka -

Adverb -varāṭakam -varāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria