Declension table of ?varāṭa

Deva

MasculineSingularDualPlural
Nominativevarāṭaḥ varāṭau varāṭāḥ
Vocativevarāṭa varāṭau varāṭāḥ
Accusativevarāṭam varāṭau varāṭān
Instrumentalvarāṭena varāṭābhyām varāṭaiḥ varāṭebhiḥ
Dativevarāṭāya varāṭābhyām varāṭebhyaḥ
Ablativevarāṭāt varāṭābhyām varāṭebhyaḥ
Genitivevarāṭasya varāṭayoḥ varāṭānām
Locativevarāṭe varāṭayoḥ varāṭeṣu

Compound varāṭa -

Adverb -varāṭam -varāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria