Declension table of ?varāḍi

Deva

MasculineSingularDualPlural
Nominativevarāḍiḥ varāḍī varāḍayaḥ
Vocativevarāḍe varāḍī varāḍayaḥ
Accusativevarāḍim varāḍī varāḍīn
Instrumentalvarāḍinā varāḍibhyām varāḍibhiḥ
Dativevarāḍaye varāḍibhyām varāḍibhyaḥ
Ablativevarāḍeḥ varāḍibhyām varāḍibhyaḥ
Genitivevarāḍeḥ varāḍyoḥ varāḍīnām
Locativevarāḍau varāḍyoḥ varāḍiṣu

Compound varāḍi -

Adverb -varāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria