Declension table of ?varaṭaka

Deva

MasculineSingularDualPlural
Nominativevaraṭakaḥ varaṭakau varaṭakāḥ
Vocativevaraṭaka varaṭakau varaṭakāḥ
Accusativevaraṭakam varaṭakau varaṭakān
Instrumentalvaraṭakena varaṭakābhyām varaṭakaiḥ
Dativevaraṭakāya varaṭakābhyām varaṭakebhyaḥ
Ablativevaraṭakāt varaṭakābhyām varaṭakebhyaḥ
Genitivevaraṭakasya varaṭakayoḥ varaṭakānām
Locativevaraṭake varaṭakayoḥ varaṭakeṣu

Compound varaṭaka -

Adverb -varaṭakam -varaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria