Declension table of varaṇīya

Deva

NeuterSingularDualPlural
Nominativevaraṇīyam varaṇīye varaṇīyāni
Vocativevaraṇīya varaṇīye varaṇīyāni
Accusativevaraṇīyam varaṇīye varaṇīyāni
Instrumentalvaraṇīyena varaṇīyābhyām varaṇīyaiḥ
Dativevaraṇīyāya varaṇīyābhyām varaṇīyebhyaḥ
Ablativevaraṇīyāt varaṇīyābhyām varaṇīyebhyaḥ
Genitivevaraṇīyasya varaṇīyayoḥ varaṇīyānām
Locativevaraṇīye varaṇīyayoḥ varaṇīyeṣu

Compound varaṇīya -

Adverb -varaṇīyam -varaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria