Declension table of ?varaṇḍakā

Deva

FeminineSingularDualPlural
Nominativevaraṇḍakā varaṇḍake varaṇḍakāḥ
Vocativevaraṇḍake varaṇḍake varaṇḍakāḥ
Accusativevaraṇḍakām varaṇḍake varaṇḍakāḥ
Instrumentalvaraṇḍakayā varaṇḍakābhyām varaṇḍakābhiḥ
Dativevaraṇḍakāyai varaṇḍakābhyām varaṇḍakābhyaḥ
Ablativevaraṇḍakāyāḥ varaṇḍakābhyām varaṇḍakābhyaḥ
Genitivevaraṇḍakāyāḥ varaṇḍakayoḥ varaṇḍakānām
Locativevaraṇḍakāyām varaṇḍakayoḥ varaṇḍakāsu

Adverb -varaṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria