Declension table of ?varaṇḍaka

Deva

NeuterSingularDualPlural
Nominativevaraṇḍakam varaṇḍake varaṇḍakāni
Vocativevaraṇḍaka varaṇḍake varaṇḍakāni
Accusativevaraṇḍakam varaṇḍake varaṇḍakāni
Instrumentalvaraṇḍakena varaṇḍakābhyām varaṇḍakaiḥ
Dativevaraṇḍakāya varaṇḍakābhyām varaṇḍakebhyaḥ
Ablativevaraṇḍakāt varaṇḍakābhyām varaṇḍakebhyaḥ
Genitivevaraṇḍakasya varaṇḍakayoḥ varaṇḍakānām
Locativevaraṇḍake varaṇḍakayoḥ varaṇḍakeṣu

Compound varaṇḍaka -

Adverb -varaṇḍakam -varaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria