Declension table of ?varaṇḍaka

Deva

MasculineSingularDualPlural
Nominativevaraṇḍakaḥ varaṇḍakau varaṇḍakāḥ
Vocativevaraṇḍaka varaṇḍakau varaṇḍakāḥ
Accusativevaraṇḍakam varaṇḍakau varaṇḍakān
Instrumentalvaraṇḍakena varaṇḍakābhyām varaṇḍakaiḥ varaṇḍakebhiḥ
Dativevaraṇḍakāya varaṇḍakābhyām varaṇḍakebhyaḥ
Ablativevaraṇḍakāt varaṇḍakābhyām varaṇḍakebhyaḥ
Genitivevaraṇḍakasya varaṇḍakayoḥ varaṇḍakānām
Locativevaraṇḍake varaṇḍakayoḥ varaṇḍakeṣu

Compound varaṇḍaka -

Adverb -varaṇḍakam -varaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria