Declension table of varaṇḍa

Deva

MasculineSingularDualPlural
Nominativevaraṇḍaḥ varaṇḍau varaṇḍāḥ
Vocativevaraṇḍa varaṇḍau varaṇḍāḥ
Accusativevaraṇḍam varaṇḍau varaṇḍān
Instrumentalvaraṇḍena varaṇḍābhyām varaṇḍaiḥ varaṇḍebhiḥ
Dativevaraṇḍāya varaṇḍābhyām varaṇḍebhyaḥ
Ablativevaraṇḍāt varaṇḍābhyām varaṇḍebhyaḥ
Genitivevaraṇḍasya varaṇḍayoḥ varaṇḍānām
Locativevaraṇḍe varaṇḍayoḥ varaṇḍeṣu

Compound varaṇḍa -

Adverb -varaṇḍam -varaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria