Declension table of ?varṣukābda

Deva

MasculineSingularDualPlural
Nominativevarṣukābdaḥ varṣukābdau varṣukābdāḥ
Vocativevarṣukābda varṣukābdau varṣukābdāḥ
Accusativevarṣukābdam varṣukābdau varṣukābdān
Instrumentalvarṣukābdena varṣukābdābhyām varṣukābdaiḥ varṣukābdebhiḥ
Dativevarṣukābdāya varṣukābdābhyām varṣukābdebhyaḥ
Ablativevarṣukābdāt varṣukābdābhyām varṣukābdebhyaḥ
Genitivevarṣukābdasya varṣukābdayoḥ varṣukābdānām
Locativevarṣukābde varṣukābdayoḥ varṣukābdeṣu

Compound varṣukābda -

Adverb -varṣukābdam -varṣukābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria