Declension table of varṣuka

Deva

NeuterSingularDualPlural
Nominativevarṣukam varṣuke varṣukāṇi
Vocativevarṣuka varṣuke varṣukāṇi
Accusativevarṣukam varṣuke varṣukāṇi
Instrumentalvarṣukeṇa varṣukābhyām varṣukaiḥ
Dativevarṣukāya varṣukābhyām varṣukebhyaḥ
Ablativevarṣukāt varṣukābhyām varṣukebhyaḥ
Genitivevarṣukasya varṣukayoḥ varṣukāṇām
Locativevarṣuke varṣukayoḥ varṣukeṣu

Compound varṣuka -

Adverb -varṣukam -varṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria