Declension table of ?varṣopala

Deva

MasculineSingularDualPlural
Nominativevarṣopalaḥ varṣopalau varṣopalāḥ
Vocativevarṣopala varṣopalau varṣopalāḥ
Accusativevarṣopalam varṣopalau varṣopalān
Instrumentalvarṣopalena varṣopalābhyām varṣopalaiḥ varṣopalebhiḥ
Dativevarṣopalāya varṣopalābhyām varṣopalebhyaḥ
Ablativevarṣopalāt varṣopalābhyām varṣopalebhyaḥ
Genitivevarṣopalasya varṣopalayoḥ varṣopalānām
Locativevarṣopale varṣopalayoḥ varṣopaleṣu

Compound varṣopala -

Adverb -varṣopalam -varṣopalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria