Declension table of ?varṣoṣitā

Deva

FeminineSingularDualPlural
Nominativevarṣoṣitā varṣoṣite varṣoṣitāḥ
Vocativevarṣoṣite varṣoṣite varṣoṣitāḥ
Accusativevarṣoṣitām varṣoṣite varṣoṣitāḥ
Instrumentalvarṣoṣitayā varṣoṣitābhyām varṣoṣitābhiḥ
Dativevarṣoṣitāyai varṣoṣitābhyām varṣoṣitābhyaḥ
Ablativevarṣoṣitāyāḥ varṣoṣitābhyām varṣoṣitābhyaḥ
Genitivevarṣoṣitāyāḥ varṣoṣitayoḥ varṣoṣitānām
Locativevarṣoṣitāyām varṣoṣitayoḥ varṣoṣitāsu

Adverb -varṣoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria