Declension table of ?varṣoṣita

Deva

NeuterSingularDualPlural
Nominativevarṣoṣitam varṣoṣite varṣoṣitāni
Vocativevarṣoṣita varṣoṣite varṣoṣitāni
Accusativevarṣoṣitam varṣoṣite varṣoṣitāni
Instrumentalvarṣoṣitena varṣoṣitābhyām varṣoṣitaiḥ
Dativevarṣoṣitāya varṣoṣitābhyām varṣoṣitebhyaḥ
Ablativevarṣoṣitāt varṣoṣitābhyām varṣoṣitebhyaḥ
Genitivevarṣoṣitasya varṣoṣitayoḥ varṣoṣitānām
Locativevarṣoṣite varṣoṣitayoḥ varṣoṣiteṣu

Compound varṣoṣita -

Adverb -varṣoṣitam -varṣoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria