Declension table of ?varṣmavat

Deva

NeuterSingularDualPlural
Nominativevarṣmavat varṣmavantī varṣmavatī varṣmavanti
Vocativevarṣmavat varṣmavantī varṣmavatī varṣmavanti
Accusativevarṣmavat varṣmavantī varṣmavatī varṣmavanti
Instrumentalvarṣmavatā varṣmavadbhyām varṣmavadbhiḥ
Dativevarṣmavate varṣmavadbhyām varṣmavadbhyaḥ
Ablativevarṣmavataḥ varṣmavadbhyām varṣmavadbhyaḥ
Genitivevarṣmavataḥ varṣmavatoḥ varṣmavatām
Locativevarṣmavati varṣmavatoḥ varṣmavatsu

Adverb -varṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria