Declension table of ?varṣmavat

Deva

MasculineSingularDualPlural
Nominativevarṣmavān varṣmavantau varṣmavantaḥ
Vocativevarṣmavan varṣmavantau varṣmavantaḥ
Accusativevarṣmavantam varṣmavantau varṣmavataḥ
Instrumentalvarṣmavatā varṣmavadbhyām varṣmavadbhiḥ
Dativevarṣmavate varṣmavadbhyām varṣmavadbhyaḥ
Ablativevarṣmavataḥ varṣmavadbhyām varṣmavadbhyaḥ
Genitivevarṣmavataḥ varṣmavatoḥ varṣmavatām
Locativevarṣmavati varṣmavatoḥ varṣmavatsu

Compound varṣmavat -

Adverb -varṣmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria