Declension table of ?varṣmaseka

Deva

MasculineSingularDualPlural
Nominativevarṣmasekaḥ varṣmasekau varṣmasekāḥ
Vocativevarṣmaseka varṣmasekau varṣmasekāḥ
Accusativevarṣmasekam varṣmasekau varṣmasekān
Instrumentalvarṣmasekena varṣmasekābhyām varṣmasekaiḥ varṣmasekebhiḥ
Dativevarṣmasekāya varṣmasekābhyām varṣmasekebhyaḥ
Ablativevarṣmasekāt varṣmasekābhyām varṣmasekebhyaḥ
Genitivevarṣmasekasya varṣmasekayoḥ varṣmasekānām
Locativevarṣmaseke varṣmasekayoḥ varṣmasekeṣu

Compound varṣmaseka -

Adverb -varṣmasekam -varṣmasekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria