Declension table of ?varṣman

Deva

NeuterSingularDualPlural
Nominativevarṣma varṣmaṇī varṣmāṇi
Vocativevarṣman varṣma varṣmaṇī varṣmāṇi
Accusativevarṣma varṣmaṇī varṣmāṇi
Instrumentalvarṣmaṇā varṣmabhyām varṣmabhiḥ
Dativevarṣmaṇe varṣmabhyām varṣmabhyaḥ
Ablativevarṣmaṇaḥ varṣmabhyām varṣmabhyaḥ
Genitivevarṣmaṇaḥ varṣmaṇoḥ varṣmaṇām
Locativevarṣmaṇi varṣmaṇoḥ varṣmasu

Compound varṣma -

Adverb -varṣma -varṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria