Declension table of ?varṣmala

Deva

NeuterSingularDualPlural
Nominativevarṣmalam varṣmale varṣmalāni
Vocativevarṣmala varṣmale varṣmalāni
Accusativevarṣmalam varṣmale varṣmalāni
Instrumentalvarṣmalena varṣmalābhyām varṣmalaiḥ
Dativevarṣmalāya varṣmalābhyām varṣmalebhyaḥ
Ablativevarṣmalāt varṣmalābhyām varṣmalebhyaḥ
Genitivevarṣmalasya varṣmalayoḥ varṣmalānām
Locativevarṣmale varṣmalayoḥ varṣmaleṣu

Compound varṣmala -

Adverb -varṣmalam -varṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria