Declension table of ?varṣmala

Deva

MasculineSingularDualPlural
Nominativevarṣmalaḥ varṣmalau varṣmalāḥ
Vocativevarṣmala varṣmalau varṣmalāḥ
Accusativevarṣmalam varṣmalau varṣmalān
Instrumentalvarṣmalena varṣmalābhyām varṣmalaiḥ varṣmalebhiḥ
Dativevarṣmalāya varṣmalābhyām varṣmalebhyaḥ
Ablativevarṣmalāt varṣmalābhyām varṣmalebhyaḥ
Genitivevarṣmalasya varṣmalayoḥ varṣmalānām
Locativevarṣmale varṣmalayoḥ varṣmaleṣu

Compound varṣmala -

Adverb -varṣmalam -varṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria