Declension table of ?varṣmābha

Deva

NeuterSingularDualPlural
Nominativevarṣmābham varṣmābhe varṣmābhāṇi
Vocativevarṣmābha varṣmābhe varṣmābhāṇi
Accusativevarṣmābham varṣmābhe varṣmābhāṇi
Instrumentalvarṣmābheṇa varṣmābhābhyām varṣmābhaiḥ
Dativevarṣmābhāya varṣmābhābhyām varṣmābhebhyaḥ
Ablativevarṣmābhāt varṣmābhābhyām varṣmābhebhyaḥ
Genitivevarṣmābhasya varṣmābhayoḥ varṣmābhāṇām
Locativevarṣmābhe varṣmābhayoḥ varṣmābheṣu

Compound varṣmābha -

Adverb -varṣmābham -varṣmābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria