Declension table of ?varṣitā

Deva

FeminineSingularDualPlural
Nominativevarṣitā varṣite varṣitāḥ
Vocativevarṣite varṣite varṣitāḥ
Accusativevarṣitām varṣite varṣitāḥ
Instrumentalvarṣitayā varṣitābhyām varṣitābhiḥ
Dativevarṣitāyai varṣitābhyām varṣitābhyaḥ
Ablativevarṣitāyāḥ varṣitābhyām varṣitābhyaḥ
Genitivevarṣitāyāḥ varṣitayoḥ varṣitānām
Locativevarṣitāyām varṣitayoḥ varṣitāsu

Adverb -varṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria