Declension table of ?varṣita

Deva

NeuterSingularDualPlural
Nominativevarṣitam varṣite varṣitāni
Vocativevarṣita varṣite varṣitāni
Accusativevarṣitam varṣite varṣitāni
Instrumentalvarṣitena varṣitābhyām varṣitaiḥ
Dativevarṣitāya varṣitābhyām varṣitebhyaḥ
Ablativevarṣitāt varṣitābhyām varṣitebhyaḥ
Genitivevarṣitasya varṣitayoḥ varṣitānām
Locativevarṣite varṣitayoḥ varṣiteṣu

Compound varṣita -

Adverb -varṣitam -varṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria