Declension table of ?varṣika

Deva

MasculineSingularDualPlural
Nominativevarṣikaḥ varṣikau varṣikāḥ
Vocativevarṣika varṣikau varṣikāḥ
Accusativevarṣikam varṣikau varṣikān
Instrumentalvarṣikeṇa varṣikābhyām varṣikaiḥ varṣikebhiḥ
Dativevarṣikāya varṣikābhyām varṣikebhyaḥ
Ablativevarṣikāt varṣikābhyām varṣikebhyaḥ
Genitivevarṣikasya varṣikayoḥ varṣikāṇām
Locativevarṣike varṣikayoḥ varṣikeṣu

Compound varṣika -

Adverb -varṣikam -varṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria