Declension table of ?varṣiṣṭhakṣatrā

Deva

FeminineSingularDualPlural
Nominativevarṣiṣṭhakṣatrā varṣiṣṭhakṣatre varṣiṣṭhakṣatrāḥ
Vocativevarṣiṣṭhakṣatre varṣiṣṭhakṣatre varṣiṣṭhakṣatrāḥ
Accusativevarṣiṣṭhakṣatrām varṣiṣṭhakṣatre varṣiṣṭhakṣatrāḥ
Instrumentalvarṣiṣṭhakṣatrayā varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrābhiḥ
Dativevarṣiṣṭhakṣatrāyai varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrābhyaḥ
Ablativevarṣiṣṭhakṣatrāyāḥ varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrābhyaḥ
Genitivevarṣiṣṭhakṣatrāyāḥ varṣiṣṭhakṣatrayoḥ varṣiṣṭhakṣatrāṇām
Locativevarṣiṣṭhakṣatrāyām varṣiṣṭhakṣatrayoḥ varṣiṣṭhakṣatrāsu

Adverb -varṣiṣṭhakṣatram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria