Declension table of ?varṣiṣṭhakṣatra

Deva

NeuterSingularDualPlural
Nominativevarṣiṣṭhakṣatram varṣiṣṭhakṣatre varṣiṣṭhakṣatrāṇi
Vocativevarṣiṣṭhakṣatra varṣiṣṭhakṣatre varṣiṣṭhakṣatrāṇi
Accusativevarṣiṣṭhakṣatram varṣiṣṭhakṣatre varṣiṣṭhakṣatrāṇi
Instrumentalvarṣiṣṭhakṣatreṇa varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatraiḥ
Dativevarṣiṣṭhakṣatrāya varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrebhyaḥ
Ablativevarṣiṣṭhakṣatrāt varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrebhyaḥ
Genitivevarṣiṣṭhakṣatrasya varṣiṣṭhakṣatrayoḥ varṣiṣṭhakṣatrāṇām
Locativevarṣiṣṭhakṣatre varṣiṣṭhakṣatrayoḥ varṣiṣṭhakṣatreṣu

Compound varṣiṣṭhakṣatra -

Adverb -varṣiṣṭhakṣatram -varṣiṣṭhakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria