Declension table of ?varṣiṣṭhakṣatra

Deva

MasculineSingularDualPlural
Nominativevarṣiṣṭhakṣatraḥ varṣiṣṭhakṣatrau varṣiṣṭhakṣatrāḥ
Vocativevarṣiṣṭhakṣatra varṣiṣṭhakṣatrau varṣiṣṭhakṣatrāḥ
Accusativevarṣiṣṭhakṣatram varṣiṣṭhakṣatrau varṣiṣṭhakṣatrān
Instrumentalvarṣiṣṭhakṣatreṇa varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatraiḥ varṣiṣṭhakṣatrebhiḥ
Dativevarṣiṣṭhakṣatrāya varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrebhyaḥ
Ablativevarṣiṣṭhakṣatrāt varṣiṣṭhakṣatrābhyām varṣiṣṭhakṣatrebhyaḥ
Genitivevarṣiṣṭhakṣatrasya varṣiṣṭhakṣatrayoḥ varṣiṣṭhakṣatrāṇām
Locativevarṣiṣṭhakṣatre varṣiṣṭhakṣatrayoḥ varṣiṣṭhakṣatreṣu

Compound varṣiṣṭhakṣatra -

Adverb -varṣiṣṭhakṣatram -varṣiṣṭhakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria